Home page

Chandramaa - Chandrashekhara ( words like Chandramaa / moon, Chandrarekhaa etc.)

Chandrashree - Champaka (Chandrasena, Chandrahaasa, Chandraangada, Chandrikaa, Chapahaani, Chapala, Chamasa, Champaka etc.)

Champaka - Chala (Champaa, Chara / variable, Charaka, Charana / feet, Charchikaa, Charma / skin, Charu, Chala / unstable etc. )

Chaakshusha - Chaamundaa  (Chaakshusha, Chaanakya, Chaanuura, Chaandaala, Chaaturmaasa, Chaandraayana, Chaamara, Chaamundaa etc.)

Chaamundaa - Chitta ( Chaaru, Chaarudeshna, Chikshura, Chit, Chiti, Chitta etc.)

Chitta - Chitraratha ( Chitta, Chitra / picture, Chitrakuuta, Chitragupta, Chitraratha etc. )

Chitraratha - Chitraangadaa ( Chitralekhaa, Chitrasena, Chitraa, Chitraangada etc. ) 

Chitraayudha - Chuudaalaa (Chintaa / worry, Chintaamani, Chiranjeeva / long-living, Chihna / signs, Chuudamani, Chuudaalaa etc.)

Chuudaalaa - Chori  ( Chuuli, Chedi, Chaitanya, Chaitra, Chaitraratha, Chora / thief etc.)

Chori - Chhandoga( Chola, Chyavana / seepage, Chhatra, Chhanda / meter, Chhandoga etc.)

Chhaaga - Jataa  (Chhaaga / goat, Chhaayaa / shadow, Chhidra / hole, Jagata / world, Jagati, Jataa / hair-lock etc.)

Jataa - Janaka ( Jataayu, Jathara / stomach, Jada, Jatu, Janaka etc.)

Janaka - Janmaashtami (Janapada / district, Janamejaya, Janaardana, Jantu / creature, Janma / birth, Janmaashtami etc.)

Janmaashtami - Jambu (Japa / recitation, Jamadagni, Jambuka, Jambu etc. ) 

Jambu - Jayadratha ( Jambha, Jaya / victory, Jayadratha etc.)

Jayadhwaja - Jara  ( Jayadhwaja, Jayanta, Jayanti, Jayaa, Jara / decay etc. )  

Jara - Jaleshwara ( Jaratkaaru, Jaraa / old age, Jaraasandha, Jala / water etc.)

 

 

चरु

संदर्भ(अपूर्ण)

*स यच्चरुर्भवति। चक्षुषा ह्ययमात्मा चरति। - मा.श. १३.३.८.४

*अयस्मयेन चरुणा तृतीयामाहुतिं जुहोति। अयास्या वै प्रजाः। - मा.श. १३.३.४.५

*अस्मिन्नेव लोके पुरोडाशेन ऋध्नोति चरुणामुष्मिन् मै.सं. ३.१.१०

*इमे (+वै[मै.सं.] लोकाश्चरुः पञ्चबिलः मै.सं. १.४.९, काठ.सं. ३२.६

*ओदनो हि चरुः मा.श. ४.४.२.१

*चरवः(त्रेतायां ये पुरोडाशास्तेषां स्थाने चरवः कार्याः गृह्य कार्येषु नारायणवृत्तिः) आश्व.गृ.सू. ३.६.२

*अथ व्याधितस्याऽऽतुरस्य यक्ष्मगृहीतस्य वा षळाहुतिश्चरुः। मुञ्चामि त्वा हविषा जीवनाय कमित्येतेन आश्व.गृ.सू. 3.6.4

*चरुणाऽस्मिन्(देवाः पृथिवीलोक आर्ध्नुवन्) तै.सं. ५.५.१.५

*चरोस्त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि। - तै.सं. १.६.१.२

*स चरुं कुर्वीताग्नेर्घृतं विष्णोस्तण्डुलाः तै.सं. ५.५.१.५

*प्र त्वा॑ च॒रुमि॑व॒ येष॑न्तं॒ वच॑सा स्थापयामसि॥(दे. वनस्पतिः) - शौ.अ. ४.७.४

*उत क्रा॒मातः परि॒ चेदत॑प्तस्त॒प्ताच्च॒रोरधि॒ नाकं॑ तृ॒तीय॑म् (दे. पञ्चौदनो अजः) शौ.अ. ९.५.६

*अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्। आ॒र्षे॒या दै॒वा अ॑भिसं॒गत्य॑ भा॒गमि॒मं॑ तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु॥ शु॒द्धाः पू॒ता यो॒षितो॑ य॒ज्ञिया॑ इ॒मा आप॑श्च॒रुमव॑ सर्पन्तु शु॒भ्राः। अदुः॑ प्र॒जां ब॑हु॒लान् प॒शून् नः॑ प॒क्तौद॒नस्य॑ सु॒कृता॑मेतु लो॒कम्॥ ब्रह्म॑णा शु॒द्धा उ॒त पू॒ता घृ॒तेन॒ सोम॑स्यां॒शव॑स्तण्डु॒ला य॒ज्ञिया॑ इमे। अ॒पः प्र वि॑शत॒ प्रति॑ गृह्णातु वश्च॒रुरि॒मं प॒क्त्वा सु॒कृता॑मेत लो॒कम्॥ - शौ.अ. ११.१.१६

*च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒३॒॑भी॑न्धे।(दे. ओदनः) - शौ.अ. ११.३.१८

*पितृमेधः अ॒पू॒पवा॑न् क्षी॒रवां॑श्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ॥ अ॒पू॒पवा॒न् दधि॑वांश्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - -॥ अ॒पू॒पवा॑न् द्र॒प्सवां॑श्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - -॥ अ॒पू॒पवा॑न् घृ॒तवां॑श्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - ॥ अ॒पू॒पवा॑न् मां॒सवां॑श्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - -- - -॥ अ॒पू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - -॥ अ॒पू॒पवा॒न् मधु॑मांश्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - ॥ अ॒पू॒पवा॒न् रस॑वांश्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - -। अ॒पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु। लो॒क॒कृतः॑ - - - -॥ - शौ.अ. १८.४.१६-२४

*प॒र्णो राजा॑पि॒धानं॑ चरू॒णामू॒र्जो बलं॒ सह॒ ओजो॑ न॒ आग॑न्। - शौ.अ. १८.४.५३

*स नो॑ वृ॒षन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृ॒धि। अ॒स्मभ्य॒मप्र॑तिष्कुतः॥ - शौ.अ. २०.७०.१२

*अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः॥ - शौ.अ. २०.१२६.१८

*स नो॑ वृषन्न॒मुं च॒रुं सत्रा॑दाव॒न्नपा॑ वृधि। अ॒स्मभ्य॒मप्र॑तिष्कुतः॥ - ऋ. १.७.६

*ऊ॒ष्म॒ण्या॑पि॒धाना॑ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व॑म्॥ - ऋ. १.१६२.१३

*इन्द्रा॑सोमा॒ सम॒घशं॑सम॒भ्य१॒॑घं तपु॑र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व। - ऋ. ७.१०४.२

*च॒रुर्न यस्तमी॑ङ्ख॒येन्दो॒ न दान॑मीङ्खय। ॒वधैर्व॑धस्नवीङ्खय॥ - ऋ. ९.५२.३

हे सोम जो पूर्णोदन चरु की भांति है, उसकी हमें प्राप्ति करा(ईङ्खय)। - - - -

*अ॒यमि॑न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत्। अ॒सिं सू॒नां नवं॑ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः॥ - ऋ. १०.८६.१८

हे इन्द्र! यह वृषाकपि पराए नष्ट को जाने। वह तलवार, वध का स्थल, नया चरु एवं काठ से पूर्ण(एधस्य आचितं) गाडी(अनः) प्राप्त करे। इन्द्र सबसे श्रेष्ठ है।

*प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे। - ऋ. १०.१६७.४

हे इन्द्र तुम्हारे द्वारा प्रेरित होने पर  मैं चरु युक्त यज्ञ में तुम्हारे भक्षण के लिए चरु आदि हवियां तैयार करता हूं। - - - -