पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Jalodbhava  to Tundikera)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Jalodbhava - Jaatipushpa (Jahnu, Jagrata / awake, Jaajali, Jaataveda / fire, Jaati / cast etc.)

Jaatukarnya - Jaala  (Jaatukarnya, Jaanaki, Jaabaali, Jaambavati, Jaambavaan etc. )  

Jaala - Jeeva  (Jaala / net, Jaalandhara, Jaahnavi, Jihvaa / tongue, Jeemuuta, Jeeva etc.)

Jeeva - Jaimini ( Jeevana / life, Jrimbha, Jaigeeshavya, Jaimini etc.) 

Joshtri - Jyeshthaa (Jnaana / knowledge, Jyaamagha, Jyeshthaa etc. )  

Jyeshthaa - Jwalanaa  ( Jyeshthaa, Jyoti / light, Jyotisha / astrology, Jyotishmaan, Jyotsnaa, Jwara / fever etc. )

Jwalanaa - Dhaundhaa (Jwaala / fire, Tittibha, Damaru, Daakini, Dimbhaka, Dhundhi etc.)

Ta - Tatpurusha ( Taksha / carpenter, Takshaka, Takshashilaa, Tattva / fact / element etc. ) 

Tatpurusha - Tapa (Tatpurusha, Tanu / body, Tantra / system, Tanmaatraa, Tapa / penance etc. )

Tapa - Tamasaa (Tapa, Tapati, Tama / dark, Tamasaa etc.)

Tamaala - Taamasi (Tarpana / oblation, Tala / level, Taatakaa, Taapasa, Taamasa etc.)

Taamisra - Taaraka (Taamisra, Taamboola / betel, Taamra / copper, Taamraparni, Taamraa, Taaraka etc.)

Taaraka - Taala (Taaraa, Taarkshya, Taala etc.)

Taala - Tithi  (Taalaketu, Taalajangha, Titikshaa, Tithi / date etc. )

Tithi - Tilottamaa  (Tila / sesame, Tilaka, Tilottamaa etc.)

Tilottamaa - Tundikera (Tishya, Teertha / holy place, Tungabhadra etc.)

 

 

 

तिल

टिप्पणी :  यद्यपि वेदों में कुछेक स्थानों पर तिल शब्द प्रकट हुआ है, लेकिन उन संदर्भों से तिल के अर्थ के बारे में अनुमान लगाना कठिन है। कईं उपनिषदों में केवल एक ही वाक्य की पुनरावृत्ति की गई है कि जैसे तिलों में तैल छिपा होता है, काष्ठ में अग्नि छिपी होती है, दधि में सर्पि, स्रोतों में आपः, अरणि में अग्नि, इसी प्रकार आत्मा में परमात्मा छिपा है। इस परमात्मा को सत्य व तप से प्रकट करना है(श्वेताश्वरोपनिषद १.१५ इत्यादि)। इस संसार में जो भी प्राकृतिक तन्त्र है, वह ऋणात्मकता की ओर जा रहा है, उसकी अव्यवस्था में वृद्धि हो रही है। लेकिन वेद एक संभावना दे रहा है कि यदि किसी तन्त्र के पीछे छिपे नियन्ता को खोज लिया जाए तो वह तन्त्र ऋणात्मकता से धनात्मकता की ओर जा सकता है। अथर्ववेद १८.४.३२ में स्पष्ट रूप से कह दिया गया है कि धाना धेनु बनी और तिल उसका वत्स बना। यहां धाना से तात्पर्य उस प्रकृति से, तन्त्र से हो सकता है जो धनात्मकता की ओर जाना चाहता है। ऐसी प्रकृति का वत्स तिल होगा, तिल जिसमें उसका नियन्ता प्रकट हो गया है। पुराणों में तिल की उत्पत्ति विष्णु द्वारा मधु-कैटभ असुरों से लडते समय उनके स्वेद की जो बूंदें पृथिवी पर गिरी, उनसे कही गई है। यह तिलों के तैल के प्रकट होने का प्रतीक हो सकता है।

तिल के अर्थ को खोजने के लिए वेदों में प्रकट हुए तिरः शब्द पर भी ध्यान देना होगा। यास्क निरुक्त ३.२० में तिरः शब्द की निरुक्ति तीर्ण/पार किया हुआ, फैलाया हुआ, पीछे छोडा हुआ, लक्ष्य को प्राप्त हुआ, प्रकट हुआ के रूप में की गई है और वैदिक साहित्य में प्रकट हुए तिरः शब्द की व्याख्या का प्रयास इसी आधार पर किया जाना चाहिए। लेकिन कुछ संदर्भ ऐसे भी हैं जहां तिरः का अर्थ तिरोहित, छिपा हुआ अधिक ठीक लगता है। तिरः शब्द की निरुक्ति तॄ तरणे धातु के आधार पर भी की जा सकती है।

तिरः से अगली स्थिति तुरः की, तुला की होगी। कार्तिक मास में सूर्य तुला राशि में स्थित रहता है। तुला का अर्थ होगा कि नियन्त्रक और नियन्ता में कोई अन्तर नहीं रह गया है।

तिल के संदर्भ में तिलक शब्द पर भी ध्यान देना होगा। तिलक लगाते समय पारम्परिक मन्त्र यह है

आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः।

तिलकं ते प्रयच्छन्तु धर्मकामार्थ सिद्धये॥

इस मन्त्र में वेद के सारे गणों का समावेश कर लिया गया है और इस मन्त्र को समझने के लिए प्रत्येक गण की विशिष्टताओं को समझना आवश्यक है। यह जानना रोचक होगा कि क्या वास्तविक तन्त्रों में परमात्मा की अपेक्षा यही गण नियन्ता का काम करते हैं?

प्रथम लेखन : २२-१०-२०१२ ई.(आश्विन शुक्ल अष्टमी, विक्रम संवत् २०६९)

संदर्भ

*हिर॑ण्यनिर्णि॒गयो॑ अस्य॒ स्थूणा॒ वि भ्रा॑जते दि॒व्य१॒॑श्वाज॑नीव। भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य॥ - ऋ. ५.६२.७

*ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ऋ. ७.७८.५

तिल्विलायध्वम् जगत् स्निग्धभूमिकं कुरुत। तिल स्नेहने। तिलुरिला भूमिर्यस्य तत्तिल्विलम्। सायण भाष्य

*अथैनाम्(वास्तुकरणे मध्यम स्थूणां) उच्छ्रियमाणामनुमन्त्रयेतेहैव तिष्ठ निमिता तिल्विलास्तामिरावतीं मध्ये पोषस्य तिष्ठन्तीम्। - - आश्व.गृह्य सूत्र २.८.१६

*तिलोऽसि सोमदेवत्यो गोसवे देवनिर्मितः। प्रत्नवद्भिः प्रत्तः पितॄनिमाँल्लोकान् प्रीणयाहि नः स्वधा नम। - आश्वलायन गृह्य सूत्र ४.७.८

*तिलोसि सोमदैवत्यो गोसवो देवनिर्मितः। प्रत्नमद्भिः प्रक्तः प्रेतमिमल्लोकं प्रीणयाहि नः॥ - पाठभेद(अन्त्येष्टिदीपिका, पृ. ४५)

*यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तु वि॒भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्॥ - शौ.अ. १८.३.६९, १८.४.२६, १८.४.४३

*यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्॥ - शौ.अ. १८.४.२६, १८.४.४३

*धा॒ना धे॒नुर॑भवद् व॒त्सो अ॑स्यास्ति॒लोऽभवत्। तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑ जीवति॥(पितृमेध सूक्त) - शौ.अ. १८.४.३२

*एनीः॒ श्येनीः॒ सरू॑पा॒ विरू॑पास्ति॒लव॑त्सा॒ उप॑ तिष्ठन्तु॒ त्वात्र॑ शौ.अ. १८.४.३३

*एणी॑र्धा॒ना हरि॑णी॒रर्जु॑नीः सन्तु धे॒नवः॑। तिल॑वत्सा॒ ऊर्ज॑मस्मै॒ दुहा॑ना॒ विश्वाहा॑ स॒न्त्वन॑पस्फुरन्तीः। - तै.आ. ६.७.१, तुलनीय : शौ.अ. १८.४.३४

*तिलाः कृष्णास्तिलाः श्वेतास्तिलाः सौम्या वशानुगाः। तिलाः पुनन्तु मे पापं यत्किञ्चिद्दुरितं मयि स्वाहा। यन्मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम्। दुःस्वप्नं दुर्जनस्पर्शं तिलाः शान्तिं कुर्वन्तु स्वाहा। चौरस्यान्नं नवश्राद्धं ब्रह्महा गुरुतल्पगः। गोस्तेयं सुरापानं भ्रूणहत्यां तिलाः शमयन्तु स्वाहा। गणान्नं गणिकान्नं कुष्टान्नं पतितान्नं भुक्त्वा वृषलीभोजनम्। श्रद्धा प्रजा च मेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा। श्रीश्च पुष्टिश्चानृण्यं ब्रह्मण्यं बहुपुत्रिणम्। श्रद्धा प्रजा च मेधा च तिलाः शान्तिं कुर्वन्तु स्वाहा। - महानारायणोपनिषद १९.१

*तिलेषु तैलं दधिनीव सर्पिरापः स्रोतःस्वरणीषु चाग्निः। एवमात्मात्मनि गृह्यतेऽसौ सत्येनैनं तपसा योऽनुपश्यति। - श्वेताश्वरोपनिषद १.१५

*तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः मुक्तिकोपनिषद १.१.९

*श्रीमन्थकर्मब्राह्मणम् : दश ग्राम्याणि धान्यानि भवन्ति। व्रीहियवाः तिलमाषाऽअणुप्प्रियङ्गवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च मा.श. १४.९.३.२२

*पुत्रमन्थकर्मब्राह्मणम् : अथ य इच्छेत्। दुहिता मे पण्डिता जायेत। सर्वमायुरियात् इति। तिलौदनं पाचयित्वा। सर्पिष्मन्तमश्नीयाताम्। ईश्वरौ जनयितवै। - मा.श. १४.९.४.१६

*अग्निचयने वसोर्धारादि मन्त्राः व्री॒हय॑श्च मे॒ यवा॑श्च मे॒ माषा॑श्च मे॒ तिला॑श्च मे मु॒द्गाश्च॑ मे खल्वा॑श्च मे प्रि॒यङ्ग॑वश्च॒ मेऽण॑वश्च मे श्या॒माका॑श्च मे नी॒वारा॑श्च मे गो॒धूमा॑श्च मे म॒सूरा॑श्च मे य॒ज्ञेन॑ कल्पन्ताम्। - मा.यजुर्वेद १८.१२, तु. तै.सं. ४.७.४.२

*पापनाश के लिए तिल से होम का निर्देश अथर्व परिशिष्ट ३१.६.४

 

तिरः

संदर्भ

*तदाहुर्न यज्ञे रक्षसां कीर्तयेत् कानि रक्षांस्यृते रक्षा वै यज्ञ इति। - - -स यदि कीर्तयेदुपांशु कीर्तयेत्तिर इव वा एतद्वाचो यदुपांशु तिर इवैतद् यद् रक्षांसि। - ऐ.ब्रा. २.७

*उपांशु तूष्णींशंसं शंसत्युपांश्विव वै रेतसः सिक्तिः। तिर इव तूष्णीशंसं शंसति, तिर इव वै रेतांसि विक्रियन्ते। - ऐ.ब्रा. २.३९

*स यत्र देवानां पत्नीर्यजति तत्पुरस्तात्तिरः करोति। उप ह वै तावद्देवता आसते यावन्न समिष्टयजुर्जुहोति इदं नु नो जुह्वत्विति। ताभ्य एवैतत्तिरः करोति। तस्मादिमा मानुष्यः स्त्रियस्तिर इवैव पुंसो जिघत्सन्ति। - मा.श. १.९.२.१२

पुरस्तात् तिरः अन्तर्द्धानं आहवनीयात् सायण भाष्य

*पुनराधानम् अग्नौ ह वै देवाः सर्वाणि रूपाणि निदधिरे। यानि च ग्राम्याणि, यानि चारण्यानि, - - - -। तान्यु हाग्निर्निचकमे। तैः संङ्गृह्यर्तून् प्रविवेश। पुनरेम इति देवा एदग्निं तिरोभूतम्। तेषां ह हेयसेवास किमिह कर्तव्यम्? केह प्रज्ञेति? वा। - मा.श. २.२.३.३

*तां वा एतां(शालां) परिश्रयन्ति। नेदभिवर्षाद् इति। न्वेव वर्षा। देवान्वा एष उपावर्तते यो दीक्षते। स देवतानामेको भवति। तिर इव वै देवा मनुष्येभ्यः। तिर इवैतद् यत्परिश्रितम्। - मा.श. ३.१.१.९

*तद्वाऽएतत्सदः परिश्रयन्ति एतस्मै मिथुनाय। तिर इवेदं मिथुनं चर्याताऽ इति। व्यृद्धं वाऽएतन्मिथुनम् यदन्यः पश्यति। - मा.श. ४.६.७.९

*स्तोमभागा इष्टकाः अथैनाः पुरीषेण प्रच्छादयति। अन्नं वै पुरीषम्। रस एषः। तमेतत्तिरः करोति। तस्मात्तिर इवान्नस्य रसः। - मा.श. ८.५.४.४

*शतरुद्रियं अथ तदर्कपर्णं चात्वाले प्रास्यति। एतद्वा एनेनैतद्रौद्रं कर्म करोति। तदेतदशान्तम्। तदेतत्तिरः करोति। नेदिदमशान्तं कश्चिदभितिष्ठात्, तन्नेद्धिनसदिति। - मा.श. ९.१.१.४२

*उर्वशी-पुरूरवा आख्यानम् ततो ह गंधर्वा विद्युतं जनयांचक्रुः। तं यथा दिवैवं नग्नं ददर्श। ततो हैवेयं तिरोबभूव। पुनरैमीत्येत्। तिरोभूतां स आध्या जल्पन् कुरुक्षेत्रं समया चचार।  - मा.श. ११.५.१.४

*तस्मै ह स्थाल्यामोप्याग्निं प्रददुः, अनेनेष्ट्वाऽस्माकमेको भविष्यसीति। - - - -तिरोभूतं योऽग्निः अश्वत्थं तं, या स्थाली शमीं ताम्। - - - आश्वत्थीमेवोत्तरारणिं कुरुष्व, शमीमयीमधरारणिम्। - मा.श. ११.५.१.१३

*पुरुषमेधः -- अथात्मन्नग्नी समारोह्य, उत्तरनारायणेनादित्यमुपस्थाय, अनपेक्षमाणोऽरण्यमभिप्रेयात्। तदेव मनुष्येभ्यस्तिरोभवति। - मा.श. १३.६.२.२९

*श्मशानकरणम् तत् वै न क्षिप्रं कुर्यात्। नेन्नवमघं करवाणीति। चिर एव कुर्यात्। अघमेव तत्तिरः करोति। - मा.श. १३.८.१.२

*प्रवर्ग्य नातपति प्रच्छादयेत। नेदेतस्मात्तिरोऽसानीति। नातपति निष्ठीवेत्। - - - मा.श. १४.१.१.३३

*सा(शतरूपा) उ ह इयमीक्षांचक्रे। कथं नु मा आत्मन एव जनयित्वा संभवति। हंत! तिरः असानीति। सा गौरभवत्। वृषभ इतरः। तां समेवाभवत्। ततो गावोऽजायंत। - - - -मा.श. १४.४.२.७

*तिरोधानकरी पार्वती भवति। अनुग्रहरूपा उमा भवति। - नारायणपूर्वतापिनीयोपनिषत् २.

*अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति। तथेति तदभ्यद्रवत्तस्मात्तिरोदधे। स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँँ हैमवतीं ताँँ होवाच किमेतद्यक्षमिति। सा ब्रह्मेति होवाच - - । केनोपनिषद ३.११

*आघा॒रमा घा॑रयति ति॒र इ॑व॒ वै सु॑व॒र्गो लो॒कः सु॑व॒र्गमे॒वास्मै॑ लो॒कं प्र रो॑चयत्यृ॒जुमा घा॑रयत्यृ॒जुरि॑व॒ हि प्रा॒णः संत॑त॒मा घारयति प्रा॒णाना॑म॒न्नाद्य॑स्य॒ संत॑त्या॒  - -तै.सं. २.५.११.६

*अ॒ग्निर्वै दी॑क्षि॒तस्य॑ दे॒वता॒ सो॑ऽस्मादे॒तर्हि॑ ति॒र इ॑व॒ यर्हि॒ याति॒ तमी॑श्व॒रँँ रक्षाँ॑ँसि॒ हन्तो॑र्भ॒द्राद॒भि श्रेयः॒ प्रेहि॒ - - - तै.सं. ३.१.१.३

*द्वादशाहे पृश्निग्रहाः -- प्र॒जाप॑तिर्वि॒राज॑मपश्य॒त् तया॑ भू॒तं च भव्यं॑ चासृजत॒ तामृषि॑भ्यस्ति॒रो॑ऽदधा॒त् तां ज॒मद॑ग्नि॒स्तप॑साऽपश्य॒त् तया॒ वै स पृश्नी॒न् कामा॑नसृजत॒ तै.सं. ३.३.५.२

*आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब। नव्य॒मायुः॒ प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि॑म्॥ - ऋ. १.१०.११

*मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा॑तिरः। वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स् तेषां॒ श्रवां॒स्युत्ति॑र॥ - ऋ. १.११.७

*य ई॒ङ्खय॑न्ति॒ पर्व॑तान् ति॒रः स॑मु॒द्रम॑र्ण॒वम्। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ - ऋ. १.१९.७

*आ ये त॒न्वन्ति॑ र॒श्मिभि॑स् ति॒रः स॑मु॒द्रमोज॑सा। म॒रुद्भि॑रग्न॒ आ ग॑हि॥ - ऋ. १.१९.८

*वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा॑न एषाम्। नय॑न्ति दुरि॒ता ति॒रः॥(दे. वरुणमित्रार्यमणः) - ऋ. १.४१.३

*सं पू॑ष॒न्नध्व॑नस्तिर॒ व्यंहो॑ विमुचो नपात्। सक्ष्वा॑ देव॒ प्र ण॑स्पु॒रः॥ - ऋ. १.४२.१

*या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः। ताम॒स्मे रा॑साथा॒मिष॑म्॥ - ऋ. १.४६.६

*वि यत् ति॒रो ध॒रुण॒मच्यु॑तं॒ रजो ऽति॑ष्ठिपो दि॒व आता॑सु ब॒र्हणा॑। स्व॑र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह॑न् वृ॒त्रं निर॒पामौ॑ब्जो अर्ण॒वम्॥ - ऋ. १.५६.५

*मुषा॒यद् विष्णुः॑ पच॒तं सही॑या॒न् विध्य॑द् वरा॒हं ति॒रो अद्रि॒मस्ता॑॥ - ऋ. १.६१.७

*दे॒वानां स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे॑॥ - ऋ. १.८९.२

*स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे॑व। - ऋ. १.९४.१६

*यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा॑भिस्तिरते॒ राष्टि॒ शूरः॑। - ऋ. १.१०४.४

*दक्षि॑णावन्तो अ॒मृतं॑ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑॥ - ऋ. १.१२५.६

*ए॒ते वा॑म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑। युवा॒यवोऽति॒ रोमा॑ण्य॒व्यया॒ सोमा॑सो॒ अत्य॒व्यया॑॥ - ऋ. १.१३५.६

(अपूर्ण)