पुराण विषय अनुक्रमणिका

PURAANIC SUBJECT INDEX

(From Jalodbhava  to Tundikera)

Radha Gupta, Suman Agarwal & Vipin Kumar

Home page

Jalodbhava - Jaatipushpa (Jahnu, Jagrata / awake, Jaajali, Jaataveda / fire, Jaati / cast etc.)

Jaatukarnya - Jaala  (Jaatukarnya, Jaanaki, Jaabaali, Jaambavati, Jaambavaan etc. )  

Jaala - Jeeva  (Jaala / net, Jaalandhara, Jaahnavi, Jihvaa / tongue, Jeemuuta, Jeeva etc.)

Jeeva - Jaimini ( Jeevana / life, Jrimbha, Jaigeeshavya, Jaimini etc.) 

Joshtri - Jyeshthaa (Jnaana / knowledge, Jyaamagha, Jyeshthaa etc. )  

Jyeshthaa - Jwalanaa  ( Jyeshthaa, Jyoti / light, Jyotisha / astrology, Jyotishmaan, Jyotsnaa, Jwara / fever etc. )

Jwalanaa - Dhaundhaa (Jwaala / fire, Tittibha, Damaru, Daakini, Dimbhaka, Dhundhi etc.)

Ta - Tatpurusha ( Taksha / carpenter, Takshaka, Takshashilaa, Tattva / fact / element etc. ) 

Tatpurusha - Tapa (Tatpurusha, Tanu / body, Tantra / system, Tanmaatraa, Tapa / penance etc. )

Tapa - Tamasaa (Tapa, Tapati, Tama / dark, Tamasaa etc.)

Tamaala - Taamasi (Tarpana / oblation, Tala / level, Taatakaa, Taapasa, Taamasa etc.)

Taamisra - Taaraka (Taamisra, Taamboola / betel, Taamra / copper, Taamraparni, Taamraa, Taaraka etc.)

Taaraka - Taala (Taaraa, Taarkshya, Taala etc.)

Taala - Tithi  (Taalaketu, Taalajangha, Titikshaa, Tithi / date etc. )

Tithi - Tilottamaa  (Tila / sesame, Tilaka, Tilottamaa etc.)

Tilottamaa - Tundikera (Tishya, Teertha / holy place, Tungabhadra etc.)

 

 

जातवेदस्

*उदु त्यं जातवेदसं देवं वहन्ति केतवः। दृशे विश्वाय सूर्यम्॥ - तै.सं. 1.4.43.1

*जातवेदः शिवो भव। - तै.सं. 4.1.9.4

*जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि। - तै.आ. 1.18.1

*तद्यज्जातं जातं विन्दते तस्माज्जातवेदाः। - मा.श. 9.5.1.68

*प्राणो वै जातवेदाः स हि जातानां वेद। - ऐ.ब्रा. 2.39

*यज्जातः पशूनविन्दत तज्जातवेदसो जातवेदस्त्वम्। - मै.सं. 1.8.2

*या वा अग्नेर्जातवेदास्तनूस्तयैव प्रजा हिनस्त्यग्निहोत्रे भागधेयमिच्छमानः काठ.सं. 6.7

*वायुर्वै जातवेदा वायुर्हीदं सर्वं करोति यदिदं किंच। - ऐ.ब्रा. 2.34

*सो ऽब्रवीज्जाता वै प्रजा अनेनाविदमिति यदब्रवीज्जाता वै प्रजा अनेनाविदमिति तज्जातवेदस्यमभवत्तज्जातवेदसो जातवेदस्त्वम्। - ऐ.ब्रा. 3.36

*जातवेदसे सुनवाम सोमम् इति जातवेदस्याऽच्युता। - ऐ.ब्रा. 4.32, 5.2, 5.8, 5.15, 5.17, 5.19, 5.21

*स्वस्त्ययनं वै जातवेदस्या। - ऐ.आ. 1.5.3(तु. ऐ. 4.30)

*एषा वा अस्य(अग्नेः) जातवेदस्या तनूः क्रूरैतया वा एष पशून्शमायते। - मै.सं. 1.8.6